A 168-9 Mahākālasaṃhitā

Template:IP

Manuscript culture infobox

Filmed in: A 168/9
Title: Mahākālasaṃhitā
Dimensions: 36.5 x 10.2 cm x 253 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1676
Remarks:


Reel No. A 168-9

Inventory No. 32687

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 10.2 cm

Binding Hole

Folios 253

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 1/1676

Manuscript Features

Excerpts

Beginning

...................................................................... |||
...........................................miḥ(!) palikalpitai
maidhatra yaṃtra pārāvau rasākūrccavadhusmarāḥ ||
sarvvāṅgulādhārapaṃkau hentau dvau samudā haret ||
tubhya(!) mekhavalirhārdda(!) mumuyu manurmmanaḥ ||
tato nuṅkāṃ prārthayīta vadhvāñjalipuṭaḥ sudhīḥ
pūjito si mayā paṃka deva budhyāt tamādarāt || (fol. 2r1–2)

End

yogasthitaḥ savyayuge tretāyāṃ dhyānam eva ca |
dvāpare rcco(!) japanyāsā, madyamāṃsā ʼśanaṃ kalau|
kadācid bhāgyayogena labhyate tādṛśo guraḥ |
etā na vihāyo pi tadā yogam eva samabhyaset ||
ata eva mayā prokta, ma(!) yogajñaḥ supen(!) niśi |
yogajñas tu samutthāya niśīthe yogam abhyaset ||
pūjānyāsānvitaṃ yogaṃ karttuṃ śaknuvanti hi |
manuṣyacarmmaṇā nadvā(!), ste rudrā nātra saṃśayaḥ ||    || (fol. 311v2–4)

Colophon

iti śrīmahākālasaṃhitāyāṃ śarīrayogakathanaṃ nāmaikādaśatamaḥ paṭalaḥ ||    || śubha || (fol. 311v4)

Microfilm Details

Reel No. A 168/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000