A 168-9 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: A 168/9
Title: Mahākālasaṃhitā
Dimensions: 36.5 x 10.2 cm x 253 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1676
Remarks:
Reel No. A 168-9
Inventory No. 32687
Title Mahākālasaṃhitā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 36.5 x 10.2 cm
Binding Hole
Folios 253
Lines per Folio 8
Foliation
Place of Deposit NAK
Accession No. 1/1676
Manuscript Features
Excerpts
Beginning
...................................................................... |||
...........................................miḥ(!) palikalpitai
maidhatra yaṃtra pārāvau rasākūrccavadhusmarāḥ ||
sarvvāṅgulādhārapaṃkau hentau dvau samudā haret ||
tubhya(!) mekhavalirhārdda(!) mumuyu manurmmanaḥ ||
tato nuṅkāṃ prārthayīta vadhvāñjalipuṭaḥ sudhīḥ
pūjito si mayā paṃka deva budhyāt tamādarāt || (fol. 2r1–2)
End
yogasthitaḥ savyayuge tretāyāṃ dhyānam eva ca |
dvāpare rcco(!) japanyāsā, madyamāṃsā ʼśanaṃ kalau|
kadācid bhāgyayogena labhyate tādṛśo guraḥ |
etā na vihāyo pi tadā yogam eva samabhyaset ||
ata eva mayā prokta, ma(!) yogajñaḥ supen(!) niśi |
yogajñas tu samutthāya niśīthe yogam abhyaset ||
pūjānyāsānvitaṃ yogaṃ karttuṃ śaknuvanti hi |
manuṣyacarmmaṇā nadvā(!), ste rudrā nātra saṃśayaḥ || || (fol. 311v2–4)
Colophon
iti śrīmahākālasaṃhitāyāṃ śarīrayogakathanaṃ nāmaikādaśatamaḥ paṭalaḥ || || śubha || (fol. 311v4)
Microfilm Details
Reel No. A 168/9
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000